B 352-3 Vṛttaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 352/3
Title: Vṛttaśataka
Dimensions: 26.6 x 11.9 cm x 229 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/526
Remarks: b Maheśvara, w Munivākyārthadarpaṇa b Līlānātha; A 1363/2


Reel No. B 352-3 Inventory No. 89372

Title Vṛttaśataka and Munivākyārthadarpaṇa

Remarks a commentary Munivākyārtha on Vṛttaśataka

Author Maheśavara

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 140b no.5193

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 12.0 cm

Folios 229

Lines per Folio 10

Foliation figures in lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 3/526

Manuscript Features

MS holds the chapters tyājya-nakṣatra-saṃskāra-vivāha-prativimbas

Excerpts

«Beginning of the root text:»

brahmeśacandrendradivākarāgni-

vasvādirūpāṇi surasya yasya ||

natvācyutaṃ taṃ vyavahārasiddhyai

maheśvaro vṛttaśataṃ karoti || 1 || (fol. 1v6&2r6)

saṃvatsarartvayanamāsadineśapakṣa-

tithṛkṣayogakaraṇāhvayarāśibhānāṃ

lagnādibhāganicayasya ca lokasiddhāḥ

saṃjñās tu vṛttaśatanāmni sadātra vedyāḥ 2 (fol. 4r5–6)

«Beginning of the commentary:»

śrīmanmahāgaṇapataye namaḥ || || śrīgurubhyo namaḥ || ||

lakṣmīpateḥ padadvaṃdvaṃ dhyātvā smṛtvā guror giraḥ ||

kurmo vṛttaśatasyārthaṃ munivākyārthadarpaṇaṃ || ||

atha tatra tāvad ṛṣtivṛṣabhaśāṇḍilyamunivaṃśodbhavajaḍaviḍapattananivāsi samastaśiṣyanivarolaṃvālīḍhacaraṇakamalācāryavaryaśrīmaheśvarācāryaḥ saṃhitāskandhaikadeśavṛttaśatākhyaṃ muhūrttagraṃthaṃ cikīrṣur graṃthādau graṃthamadhye graṃthāṃte cetyādi vṛddhānumita śrutim avalambya janmajanmāṃtarārjitapratyūhavyūhanirāsārthaṃ chātragrāmaśikṣārthaṃ vābhimatanārāyaṇadevatānatyātmakaṃ maṃgalaṃ upajātikayā nibadhnāti | brahmeśeti | (fol. 1v1–5)

«End of the root text:»

yaḥ kṣusmād(!) ayanāṃāśayuktasavitur bhogyāṃśakaiḥ svodayād

rātrau ṣaḍbhayutasya cābhradahanair bhaktā dvināḍīgaṇaḥ |

yuktaṃ svoyanabhāgasaṃyutatanor bhuktyaṃśakaiḥ svodayāt

khāgnyāptair vivarodayaiś ca sahita ṣaṣṭyuddhṛto nāḍikāḥ || 31 || (fol. 222r5–6)

«End of the commentary:»

muhūrttamālāyāṃ ||

patyur jyeṣṭhaṃ jyeṣṭhe

śvaśuraṃ pauṣe śucau śvaśruṃ ||

patim adhike kṣayamāse

haṃtyātmānaṃ gṛhasthitā patyuḥ ||

haṃti navoḍhā pitaraṃ

pitṛsadane sthitā caitte ||

phalam etat prathame [']bde

doṣo naiṣa dvitīyādāviti || || ity alam atiprasaṃgena || (fol. 229r4–7)

Colophon

|| iti maheśvarācāryaviracitavṛttaśatavyākhyāne munivākyārthadarpaṇe svaparikaravivāhaprativiṃbaḥ samāpta|| ||ś caturthaḥ || 4 || ||

rāmāya namaḥ || (fol. 229r7–8)

Microfilm Details

Reel No. B 352/3

Date of Filming 05-10-1972

Exposures 238

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 43v–44r, 78v–79r, 80v–81r, 107v–109r, 182v–183r, 211v–212r

Catalogued by MS

Date 15-04-2008

Bibliography