B 352-3 Vṛttaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 352/3
Title: Vṛttaśataka
Dimensions: 26.6 x 11.9 cm x 229 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/526
Remarks: b Maheśvara, w Munivākyārthadarpaṇa b Līlānātha; A 1363/2
Reel No. B 352-3 Inventory No. 89372
Title Vṛttaśataka and Munivākyārthadarpaṇa
Remarks a commentary Munivākyārtha on Vṛttaśataka
Author Maheśavara
Subject Jyotiṣa
Language Sanskrit
Reference SSP p. 140b no.5193
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.5 x 12.0 cm
Folios 229
Lines per Folio 10
Foliation figures in lower right-hand margin of the verso under the word rāma
Place of Deposit NAK
Accession No. 3/526
Manuscript Features
MS holds the chapters tyājya-nakṣatra-saṃskāra-vivāha-prativimbas
Excerpts
«Beginning of the root text:»
brahmeśacandrendradivākarāgni-
vasvādirūpāṇi surasya yasya ||
natvācyutaṃ taṃ vyavahārasiddhyai
maheśvaro vṛttaśataṃ karoti || 1 || (fol. 1v6&2r6)
saṃvatsarartvayanamāsadineśapakṣa-
tithṛkṣayogakaraṇāhvayarāśibhānāṃ
lagnādibhāganicayasya ca lokasiddhāḥ
saṃjñās tu vṛttaśatanāmni sadātra vedyāḥ 2 (fol. 4r5–6)
«Beginning of the commentary:»
śrīmanmahāgaṇapataye namaḥ || || śrīgurubhyo namaḥ || ||
lakṣmīpateḥ padadvaṃdvaṃ dhyātvā smṛtvā guror giraḥ ||
kurmo vṛttaśatasyārthaṃ munivākyārthadarpaṇaṃ || ||
atha tatra tāvad ṛṣtivṛṣabhaśāṇḍilyamunivaṃśodbhavajaḍaviḍapattananivāsi samastaśiṣyanivarolaṃvālīḍhacaraṇakamalācāryavaryaśrīmaheśvarācāryaḥ saṃhitāskandhaikadeśavṛttaśatākhyaṃ muhūrttagraṃthaṃ cikīrṣur graṃthādau graṃthamadhye graṃthāṃte cetyādi vṛddhānumita śrutim avalambya janmajanmāṃtarārjitapratyūhavyūhanirāsārthaṃ chātragrāmaśikṣārthaṃ vābhimatanārāyaṇadevatānatyātmakaṃ maṃgalaṃ upajātikayā nibadhnāti | brahmeśeti | (fol. 1v1–5)
«End of the root text:»
yaḥ kṣusmād(!) ayanāṃāśayuktasavitur bhogyāṃśakaiḥ svodayād
rātrau ṣaḍbhayutasya cābhradahanair bhaktā dvināḍīgaṇaḥ |
yuktaṃ svoyanabhāgasaṃyutatanor bhuktyaṃśakaiḥ svodayāt
khāgnyāptair vivarodayaiś ca sahita ṣaṣṭyuddhṛto nāḍikāḥ || 31 || (fol. 222r5–6)
«End of the commentary:»
muhūrttamālāyāṃ ||
patyur jyeṣṭhaṃ jyeṣṭhe
śvaśuraṃ pauṣe śucau śvaśruṃ ||
patim adhike kṣayamāse
haṃtyātmānaṃ gṛhasthitā patyuḥ ||
haṃti navoḍhā pitaraṃ
pitṛsadane sthitā caitte ||
phalam etat prathame [']bde
doṣo naiṣa dvitīyādāviti || || ity alam atiprasaṃgena || (fol. 229r4–7)
Colophon
|| iti maheśvarācāryaviracitavṛttaśatavyākhyāne munivākyārthadarpaṇe svaparikaravivāhaprativiṃbaḥ samāpta|| ||ś caturthaḥ || 4 || ||
rāmāya namaḥ || (fol. 229r7–8)
Microfilm Details
Reel No. B 352/3
Date of Filming 05-10-1972
Exposures 238
Used Copy Kathmandu
Type of Film positive
Remarks Two exposures of fols. 43v–44r, 78v–79r, 80v–81r, 107v–109r, 182v–183r, 211v–212r
Catalogued by MS
Date 15-04-2008
Bibliography